कृदन्तरूपाणि - अप + विज् + णिच्+सन् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपविवेजयिषणम्
अनीयर्
अपविवेजयिषणीयः - अपविवेजयिषणीया
ण्वुल्
अपविवेजयिषकः - अपविवेजयिषिका
तुमुँन्
अपविवेजयिषितुम्
तव्य
अपविवेजयिषितव्यः - अपविवेजयिषितव्या
तृच्
अपविवेजयिषिता - अपविवेजयिषित्री
ल्यप्
अपविवेजयिष्य
क्तवतुँ
अपविवेजयिषितवान् - अपविवेजयिषितवती
क्त
अपविवेजयिषितः - अपविवेजयिषिता
शतृँ
अपविवेजयिषन् - अपविवेजयिषन्ती
शानच्
अपविवेजयिषमाणः - अपविवेजयिषमाणा
यत्
अपविवेजयिष्यः - अपविवेजयिष्या
अच्
अपविवेजयिषः - अपविवेजयिषा
घञ्
अपविवेजयिषः
अपविवेजयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः