कृदन्तरूपाणि - अव + विज् + णिच्+सन् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवविवेजयिषणम्
अनीयर्
अवविवेजयिषणीयः - अवविवेजयिषणीया
ण्वुल्
अवविवेजयिषकः - अवविवेजयिषिका
तुमुँन्
अवविवेजयिषितुम्
तव्य
अवविवेजयिषितव्यः - अवविवेजयिषितव्या
तृच्
अवविवेजयिषिता - अवविवेजयिषित्री
ल्यप्
अवविवेजयिष्य
क्तवतुँ
अवविवेजयिषितवान् - अवविवेजयिषितवती
क्त
अवविवेजयिषितः - अवविवेजयिषिता
शतृँ
अवविवेजयिषन् - अवविवेजयिषन्ती
शानच्
अवविवेजयिषमाणः - अवविवेजयिषमाणा
यत्
अवविवेजयिष्यः - अवविवेजयिष्या
अच्
अवविवेजयिषः - अवविवेजयिषा
घञ्
अवविवेजयिषः
अवविवेजयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः