कृदन्तरूपाणि - प्रति + विज् + णिच्+सन् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिविवेजयिषणम्
अनीयर्
प्रतिविवेजयिषणीयः - प्रतिविवेजयिषणीया
ण्वुल्
प्रतिविवेजयिषकः - प्रतिविवेजयिषिका
तुमुँन्
प्रतिविवेजयिषितुम्
तव्य
प्रतिविवेजयिषितव्यः - प्रतिविवेजयिषितव्या
तृच्
प्रतिविवेजयिषिता - प्रतिविवेजयिषित्री
ल्यप्
प्रतिविवेजयिष्य
क्तवतुँ
प्रतिविवेजयिषितवान् - प्रतिविवेजयिषितवती
क्त
प्रतिविवेजयिषितः - प्रतिविवेजयिषिता
शतृँ
प्रतिविवेजयिषन् - प्रतिविवेजयिषन्ती
शानच्
प्रतिविवेजयिषमाणः - प्रतिविवेजयिषमाणा
यत्
प्रतिविवेजयिष्यः - प्रतिविवेजयिष्या
अच्
प्रतिविवेजयिषः - प्रतिविवेजयिषा
घञ्
प्रतिविवेजयिषः
प्रतिविवेजयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः