कृदन्तरूपाणि - निस् + विज् + णिच्+सन् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्विवेजयिषणम्
अनीयर्
निर्विवेजयिषणीयः - निर्विवेजयिषणीया
ण्वुल्
निर्विवेजयिषकः - निर्विवेजयिषिका
तुमुँन्
निर्विवेजयिषितुम्
तव्य
निर्विवेजयिषितव्यः - निर्विवेजयिषितव्या
तृच्
निर्विवेजयिषिता - निर्विवेजयिषित्री
ल्यप्
निर्विवेजयिष्य
क्तवतुँ
निर्विवेजयिषितवान् - निर्विवेजयिषितवती
क्त
निर्विवेजयिषितः - निर्विवेजयिषिता
शतृँ
निर्विवेजयिषन् - निर्विवेजयिषन्ती
शानच्
निर्विवेजयिषमाणः - निर्विवेजयिषमाणा
यत्
निर्विवेजयिष्यः - निर्विवेजयिष्या
अच्
निर्विवेजयिषः - निर्विवेजयिषा
घञ्
निर्विवेजयिषः
निर्विवेजयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः