कृदन्तरूपाणि - परि + विज् + णिच्+सन् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिविवेजयिषणम्
अनीयर्
परिविवेजयिषणीयः - परिविवेजयिषणीया
ण्वुल्
परिविवेजयिषकः - परिविवेजयिषिका
तुमुँन्
परिविवेजयिषितुम्
तव्य
परिविवेजयिषितव्यः - परिविवेजयिषितव्या
तृच्
परिविवेजयिषिता - परिविवेजयिषित्री
ल्यप्
परिविवेजयिष्य
क्तवतुँ
परिविवेजयिषितवान् - परिविवेजयिषितवती
क्त
परिविवेजयिषितः - परिविवेजयिषिता
शतृँ
परिविवेजयिषन् - परिविवेजयिषन्ती
शानच्
परिविवेजयिषमाणः - परिविवेजयिषमाणा
यत्
परिविवेजयिष्यः - परिविवेजयिष्या
अच्
परिविवेजयिषः - परिविवेजयिषा
घञ्
परिविवेजयिषः
परिविवेजयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः