कृदन्तरूपाणि - वि + विज् + णिच्+सन् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विविवेजयिषणम्
अनीयर्
विविवेजयिषणीयः - विविवेजयिषणीया
ण्वुल्
विविवेजयिषकः - विविवेजयिषिका
तुमुँन्
विविवेजयिषितुम्
तव्य
विविवेजयिषितव्यः - विविवेजयिषितव्या
तृच्
विविवेजयिषिता - विविवेजयिषित्री
ल्यप्
विविवेजयिष्य
क्तवतुँ
विविवेजयिषितवान् - विविवेजयिषितवती
क्त
विविवेजयिषितः - विविवेजयिषिता
शतृँ
विविवेजयिषन् - विविवेजयिषन्ती
शानच्
विविवेजयिषमाणः - विविवेजयिषमाणा
यत्
विविवेजयिष्यः - विविवेजयिष्या
अच्
विविवेजयिषः - विविवेजयिषा
घञ्
विविवेजयिषः
विविवेजयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः