कृदन्तरूपाणि - वि + विज् + णिच् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विवेजनम्
अनीयर्
विवेजनीयः - विवेजनीया
ण्वुल्
विवेजकः - विवेजिका
तुमुँन्
विवेजयितुम्
तव्य
विवेजयितव्यः - विवेजयितव्या
तृच्
विवेजयिता - विवेजयित्री
ल्यप्
विवेज्य
क्तवतुँ
विवेजितवान् - विवेजितवती
क्त
विवेजितः - विवेजिता
शतृँ
विवेजयन् - विवेजयन्ती
शानच्
विवेजयमानः - विवेजयमाना
यत्
विवेज्यः - विवेज्या
अच्
विवेजः - विवेजा
युच्
विवेजना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः