कृदन्तरूपाणि - अपि + विज् + णिच् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिवेजनम्
अनीयर्
अपिवेजनीयः - अपिवेजनीया
ण्वुल्
अपिवेजकः - अपिवेजिका
तुमुँन्
अपिवेजयितुम्
तव्य
अपिवेजयितव्यः - अपिवेजयितव्या
तृच्
अपिवेजयिता - अपिवेजयित्री
ल्यप्
अपिवेज्य
क्तवतुँ
अपिवेजितवान् - अपिवेजितवती
क्त
अपिवेजितः - अपिवेजिता
शतृँ
अपिवेजयन् - अपिवेजयन्ती
शानच्
अपिवेजयमानः - अपिवेजयमाना
यत्
अपिवेज्यः - अपिवेज्या
अच्
अपिवेजः - अपिवेजा
युच्
अपिवेजना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः