कृदन्तरूपाणि - प्र + विज् + णिच् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रवेजनम्
अनीयर्
प्रवेजनीयः - प्रवेजनीया
ण्वुल्
प्रवेजकः - प्रवेजिका
तुमुँन्
प्रवेजयितुम्
तव्य
प्रवेजयितव्यः - प्रवेजयितव्या
तृच्
प्रवेजयिता - प्रवेजयित्री
ल्यप्
प्रवेज्य
क्तवतुँ
प्रवेजितवान् - प्रवेजितवती
क्त
प्रवेजितः - प्रवेजिता
शतृँ
प्रवेजयन् - प्रवेजयन्ती
शानच्
प्रवेजयमानः - प्रवेजयमाना
यत्
प्रवेज्यः - प्रवेज्या
अच्
प्रवेजः - प्रवेजा
युच्
प्रवेजना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः