कृदन्तरूपाणि - सम् + विज् + यङ्लुक् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवेवेजनम् / संवेवेजनम्
अनीयर्
सव्ँवेवेजनीयः / संवेवेजनीयः - सव्ँवेवेजनीया / संवेवेजनीया
ण्वुल्
सव्ँवेवेजकः / संवेवेजकः - सव्ँवेवेजिका / संवेवेजिका
तुमुँन्
सव्ँवेवेजितुम् / संवेवेजितुम्
तव्य
सव्ँवेवेजितव्यः / संवेवेजितव्यः - सव्ँवेवेजितव्या / संवेवेजितव्या
तृच्
सव्ँवेवेजिता / संवेवेजिता - सव्ँवेवेजित्री / संवेवेजित्री
ल्यप्
सव्ँवेविज्य / संवेविज्य
क्तवतुँ
सव्ँवेविजितवान् / संवेविजितवान् - सव्ँवेविजितवती / संवेविजितवती
क्त
सव्ँवेविजितः / संवेविजितः - सव्ँवेविजिता / संवेविजिता
शतृँ
सव्ँवेविजन् / संवेविजन् - सव्ँवेविजती / संवेविजती
ण्यत्
सव्ँवेवेज्यः / संवेवेज्यः - सव्ँवेवेज्या / संवेवेज्या
घञ्
सव्ँवेवेजः / संवेवेजः
सव्ँवेविजः / संवेविजः - सव्ँवेविजा / संवेविजा
सव्ँवेवेजा / संवेवेजा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः