कृदन्तरूपाणि - निर् + विज् + यङ्लुक् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्वेवेजनम्
अनीयर्
निर्वेवेजनीयः - निर्वेवेजनीया
ण्वुल्
निर्वेवेजकः - निर्वेवेजिका
तुमुँन्
निर्वेवेजितुम्
तव्य
निर्वेवेजितव्यः - निर्वेवेजितव्या
तृच्
निर्वेवेजिता - निर्वेवेजित्री
ल्यप्
निर्वेविज्य
क्तवतुँ
निर्वेविजितवान् - निर्वेविजितवती
क्त
निर्वेविजितः - निर्वेविजिता
शतृँ
निर्वेविजन् - निर्वेविजती
ण्यत्
निर्वेवेज्यः - निर्वेवेज्या
घञ्
निर्वेवेजः
निर्वेविजः - निर्वेविजा
निर्वेवेजा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः