कृदन्तरूपाणि - अनु + विज् + यङ्लुक् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुवेवेजनम्
अनीयर्
अनुवेवेजनीयः - अनुवेवेजनीया
ण्वुल्
अनुवेवेजकः - अनुवेवेजिका
तुमुँन्
अनुवेवेजितुम्
तव्य
अनुवेवेजितव्यः - अनुवेवेजितव्या
तृच्
अनुवेवेजिता - अनुवेवेजित्री
ल्यप्
अनुवेविज्य
क्तवतुँ
अनुवेविजितवान् - अनुवेविजितवती
क्त
अनुवेविजितः - अनुवेविजिता
शतृँ
अनुवेविजन् - अनुवेविजती
ण्यत्
अनुवेवेज्यः - अनुवेवेज्या
घञ्
अनुवेवेजः
अनुवेविजः - अनुवेविजा
अनुवेवेजा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः