कृदन्तरूपाणि - अप + चि - चिञ् चयने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपचपनम् / अपचयनम्
अनीयर्
अपचपनीयः / अपचयनीयः - अपचपनीया / अपचयनीया
ण्वुल्
अपचपकः / अपचयकः - अपचपिका / अपचयिका
तुमुँन्
अपचपयितुम् / अपचययितुम्
तव्य
अपचपयितव्यः / अपचययितव्यः - अपचपयितव्या / अपचययितव्या
तृच्
अपचपयिता / अपचययिता - अपचपयित्री / अपचययित्री
ल्यप्
अपचपय्य / अपचयय्य
क्तवतुँ
अपचपितवान् / अपचयितवान् - अपचपितवती / अपचयितवती
क्त
अपचपितः / अपचयितः - अपचपिता / अपचयिता
शतृँ
अपचपयन् / अपचययन् - अपचपयन्ती / अपचययन्ती
शानच्
अपचपयमानः / अपचययमानः - अपचपयमाना / अपचययमाना
यत्
अपचप्यः / अपचय्यः - अपचप्या / अपचय्या
अच्
अपचपः / अपचयः - अपचपा - अपचया
युच्
अपचपना / अपचयना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः