कृदन्तरूपाणि - निर् + चि - चिञ् चयने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्चपनम् / निश्चयनम्
अनीयर्
निश्चपनीयः / निश्चयनीयः - निश्चपनीया / निश्चयनीया
ण्वुल्
निश्चपकः / निश्चयकः - निश्चपिका / निश्चयिका
तुमुँन्
निश्चपयितुम् / निश्चययितुम्
तव्य
निश्चपयितव्यः / निश्चययितव्यः - निश्चपयितव्या / निश्चययितव्या
तृच्
निश्चपयिता / निश्चययिता - निश्चपयित्री / निश्चययित्री
ल्यप्
निश्चपय्य / निश्चयय्य
क्तवतुँ
निश्चपितवान् / निश्चयितवान् - निश्चपितवती / निश्चयितवती
क्त
निश्चपितः / निश्चयितः - निश्चपिता / निश्चयिता
शतृँ
निश्चपयन् / निश्चययन् - निश्चपयन्ती / निश्चययन्ती
शानच्
निश्चपयमानः / निश्चययमानः - निश्चपयमाना / निश्चययमाना
यत्
निश्चप्यः / निश्चय्यः - निश्चप्या / निश्चय्या
अच्
निश्चपः / निश्चयः - निश्चपा - निश्चया
युच्
निश्चपना / निश्चयना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः