कृदन्तरूपाणि - अनु + चि - चिञ् चयने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुचपनम् / अनुचयनम्
अनीयर्
अनुचपनीयः / अनुचयनीयः - अनुचपनीया / अनुचयनीया
ण्वुल्
अनुचपकः / अनुचयकः - अनुचपिका / अनुचयिका
तुमुँन्
अनुचपयितुम् / अनुचययितुम्
तव्य
अनुचपयितव्यः / अनुचययितव्यः - अनुचपयितव्या / अनुचययितव्या
तृच्
अनुचपयिता / अनुचययिता - अनुचपयित्री / अनुचययित्री
ल्यप्
अनुचपय्य / अनुचयय्य
क्तवतुँ
अनुचपितवान् / अनुचयितवान् - अनुचपितवती / अनुचयितवती
क्त
अनुचपितः / अनुचयितः - अनुचपिता / अनुचयिता
शतृँ
अनुचपयन् / अनुचययन् - अनुचपयन्ती / अनुचययन्ती
शानच्
अनुचपयमानः / अनुचययमानः - अनुचपयमाना / अनुचययमाना
यत्
अनुचप्यः / अनुचय्यः - अनुचप्या / अनुचय्या
अच्
अनुचपः / अनुचयः - अनुचपा - अनुचया
युच्
अनुचपना / अनुचयना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः