कृदन्तरूपाणि - अप + चि + क्तवतुँ - चिञ् चयने - चुरादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
अपचपितवत् (पुं)
अपचपितवान्
अपचयितवत् (पुं)
अपचयितवान्
अपचपितवती (स्त्री)
अपचपितवती
अपचयितवती (स्त्री)
अपचयितवती
अपचपितवत् (नपुं)
अपचपितवत् / अपचपितवद्
अपचयितवत् (नपुं)
अपचयितवत् / अपचयितवद्