संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'अपचपिता / अपचयिता' इति रूपं 'अप + चि - चिञ् चयने चुरादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?