कृदन्तरूपाणि - अप + चि - चिञ् चयने - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपचयनम्
अनीयर्
अपचयनीयः - अपचयनीया
ण्वुल्
अपचायकः - अपचायिका
तुमुँन्
अपचेतुम्
तव्य
अपचेतव्यः - अपचेतव्या
तृच्
अपचेता - अपचेत्री
ल्यप्
अपचित्य
क्तवतुँ
अपचितवान् - अपचितवती
क्त
अपचितः - अपचिता
शतृँ
अपचिन्वन् - अपचिन्वती
शानच्
अपचिन्वानः - अपचिन्वाना
यत्
अपचेयः - अपचेया
अच्
अपचयः - अपचया
क्तिन्
अपचितिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः