कृदन्तरूपाणि - निर् + चि - चिञ् चयने - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्चयनम्
अनीयर्
निश्चयनीयः - निश्चयनीया
ण्वुल्
निश्चायकः - निश्चायिका
तुमुँन्
निश्चेतुम्
तव्य
निश्चेतव्यः - निश्चेतव्या
तृच्
निश्चेता - निश्चेत्री
ल्यप्
निश्चित्य
क्तवतुँ
निश्चितवान् - निश्चितवती
क्त
निश्चितः - निश्चिता
शतृँ
निश्चिन्वन् - निश्चिन्वती
शानच्
निश्चिन्वानः - निश्चिन्वाना
यत्
निश्चेयः - निश्चेया
अच्
निश्चयः - निश्चया
घञ्
निश्चायः
अप्
निश्चयः
क्तिन्
निश्चितिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः