कृदन्तरूपाणि - चि - चिञ् चयने - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चयनम्
अनीयर्
चयनीयः - चयनीया
ण्वुल्
चायकः - चायिका
तुमुँन्
चेतुम्
तव्य
चेतव्यः - चेतव्या
तृच्
चेता - चेत्री
क्त्वा
चित्वा
क्तवतुँ
चितवान् - चितवती
क्त
चितः - चिता
शतृँ
चिन्वन् - चिन्वती
शानच्
चिन्वानः - चिन्वाना
यत्
चित्यः / चेयः - चित्या / चेया
अच्
चयः - चया
घञ्
कायः
क्तिन्
चितिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः