कृदन्तरूपाणि - निर् + चि - चि भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्चापनम् / निश्चायनम् / निश्चयनम्
अनीयर्
निश्चापनीयः / निश्चायनीयः / निश्चयनीयः - निश्चापनीया / निश्चायनीया / निश्चयनीया
ण्वुल्
निश्चायकः - निश्चायिका
तुमुँन्
निश्चापयितुम् / निश्चाययितुम् / निश्चयितुम्
तव्य
निश्चापयितव्यः / निश्चाययितव्यः / निश्चयितव्यः - निश्चापयितव्या / निश्चाययितव्या / निश्चयितव्या
तृच्
निश्चापयिता / निश्चाययिता / निश्चयिता - निश्चापयित्री / निश्चाययित्री / निश्चयित्री
ल्यप्
निश्चाप्य / निश्चाय्य / निश्चित्य
क्तवतुँ
निश्चापितवान् / निश्चायितवान् / निश्चियितवान् - निश्चापितवती / निश्चायितवती / निश्चियितवती
क्त
निश्चापितः / निश्चायितः / निश्चियितः - निश्चापिता / निश्चायिता / निश्चियिता
शतृँ
निश्चापयन् / निश्चाययन् / निश्चयन् - निश्चापयन्ती / निश्चाययन्ती / निश्चयन्ती
शानच्
निश्चापयमानः / निश्चाययमानः / निश्चयमानः - निश्चापयमाना / निश्चाययमाना / निश्चयमाना
यत्
निश्चाप्यः / निश्चाय्यः / निश्चेयः - निश्चाप्या / निश्चाय्या / निश्चेया
अच्
निश्चापः / निश्चायः / निश्चयः - निश्चापा - निश्चाया - निश्चया
क्तिन्
निश्चितिः
युच्
निश्चापना / निश्चायना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः