कृदन्तरूपाणि - अप + चि - चि भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपचापनम् / अपचायनम् / अपचयनम्
अनीयर्
अपचापनीयः / अपचायनीयः / अपचयनीयः - अपचापनीया / अपचायनीया / अपचयनीया
ण्वुल्
अपचायकः - अपचायिका
तुमुँन्
अपचापयितुम् / अपचाययितुम् / अपचयितुम्
तव्य
अपचापयितव्यः / अपचाययितव्यः / अपचयितव्यः - अपचापयितव्या / अपचाययितव्या / अपचयितव्या
तृच्
अपचापयिता / अपचाययिता / अपचयिता - अपचापयित्री / अपचाययित्री / अपचयित्री
ल्यप्
अपचाप्य / अपचाय्य / अपचित्य
क्तवतुँ
अपचापितवान् / अपचायितवान् / अपचियितवान् - अपचापितवती / अपचायितवती / अपचियितवती
क्त
अपचापितः / अपचायितः / अपचियितः - अपचापिता / अपचायिता / अपचियिता
शतृँ
अपचापयन् / अपचाययन् / अपचयन् - अपचापयन्ती / अपचाययन्ती / अपचयन्ती
शानच्
अपचापयमानः / अपचाययमानः / अपचयमानः - अपचापयमाना / अपचाययमाना / अपचयमाना
यत्
अपचाप्यः / अपचाय्यः / अपचेयः - अपचाप्या / अपचाय्या / अपचेया
अच्
अपचापः / अपचायः / अपचयः - अपचापा - अपचाया - अपचया
क्तिन्
अपचितिः
युच्
अपचापना / अपचायना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः