कृदन्तरूपाणि - अव + चि - चिञ् चयने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवचपनम् / अवचयनम्
अनीयर्
अवचपनीयः / अवचयनीयः - अवचपनीया / अवचयनीया
ण्वुल्
अवचपकः / अवचयकः - अवचपिका / अवचयिका
तुमुँन्
अवचपयितुम् / अवचययितुम्
तव्य
अवचपयितव्यः / अवचययितव्यः - अवचपयितव्या / अवचययितव्या
तृच्
अवचपयिता / अवचययिता - अवचपयित्री / अवचययित्री
ल्यप्
अवचपय्य / अवचयय्य
क्तवतुँ
अवचपितवान् / अवचयितवान् - अवचपितवती / अवचयितवती
क्त
अवचपितः / अवचयितः - अवचपिता / अवचयिता
शतृँ
अवचपयन् / अवचययन् - अवचपयन्ती / अवचययन्ती
शानच्
अवचपयमानः / अवचययमानः - अवचपयमाना / अवचययमाना
यत्
अवचप्यः / अवचय्यः - अवचप्या / अवचय्या
अच्
अवचपः / अवचयः - अवचपा - अवचया
युच्
अवचपना / अवचयना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः