कृदन्तरूपाणि - प्र + चि - चिञ् चयने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रचपनम् / प्रचयनम्
अनीयर्
प्रचपनीयः / प्रचयनीयः - प्रचपनीया / प्रचयनीया
ण्वुल्
प्रचपकः / प्रचयकः - प्रचपिका / प्रचयिका
तुमुँन्
प्रचपयितुम् / प्रचययितुम्
तव्य
प्रचपयितव्यः / प्रचययितव्यः - प्रचपयितव्या / प्रचययितव्या
तृच्
प्रचपयिता / प्रचययिता - प्रचपयित्री / प्रचययित्री
ल्यप्
प्रचपय्य / प्रचयय्य
क्तवतुँ
प्रचपितवान् / प्रचयितवान् - प्रचपितवती / प्रचयितवती
क्त
प्रचपितः / प्रचयितः - प्रचपिता / प्रचयिता
शतृँ
प्रचपयन् / प्रचययन् - प्रचपयन्ती / प्रचययन्ती
शानच्
प्रचपयमानः / प्रचययमानः - प्रचपयमाना / प्रचययमाना
यत्
प्रचप्यः / प्रचय्यः - प्रचप्या / प्रचय्या
अच्
प्रचपः / प्रचयः - प्रचपा - प्रचया
युच्
प्रचपना / प्रचयना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः