कृदन्तरूपाणि - वि + चि - चिञ् चयने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विचपनम् / विचयनम्
अनीयर्
विचपनीयः / विचयनीयः - विचपनीया / विचयनीया
ण्वुल्
विचपकः / विचयकः - विचपिका / विचयिका
तुमुँन्
विचपयितुम् / विचययितुम्
तव्य
विचपयितव्यः / विचययितव्यः - विचपयितव्या / विचययितव्या
तृच्
विचपयिता / विचययिता - विचपयित्री / विचययित्री
ल्यप्
विचपय्य / विचयय्य
क्तवतुँ
विचपितवान् / विचयितवान् - विचपितवती / विचयितवती
क्त
विचपितः / विचयितः - विचपिता / विचयिता
शतृँ
विचपयन् / विचययन् - विचपयन्ती / विचययन्ती
शानच्
विचपयमानः / विचययमानः - विचपयमाना / विचययमाना
यत्
विचप्यः / विचय्यः - विचप्या / विचय्या
अच्
विचपः / विचयः - विचपा - विचया
युच्
विचपना / विचयना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः