कृदन्तरूपाणि - अपि + चि - चिञ् चयने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिचपनम् / अपिचयनम्
अनीयर्
अपिचपनीयः / अपिचयनीयः - अपिचपनीया / अपिचयनीया
ण्वुल्
अपिचपकः / अपिचयकः - अपिचपिका / अपिचयिका
तुमुँन्
अपिचपयितुम् / अपिचययितुम्
तव्य
अपिचपयितव्यः / अपिचययितव्यः - अपिचपयितव्या / अपिचययितव्या
तृच्
अपिचपयिता / अपिचययिता - अपिचपयित्री / अपिचययित्री
ल्यप्
अपिचपय्य / अपिचयय्य
क्तवतुँ
अपिचपितवान् / अपिचयितवान् - अपिचपितवती / अपिचयितवती
क्त
अपिचपितः / अपिचयितः - अपिचपिता / अपिचयिता
शतृँ
अपिचपयन् / अपिचययन् - अपिचपयन्ती / अपिचययन्ती
शानच्
अपिचपयमानः / अपिचययमानः - अपिचपयमाना / अपिचययमाना
यत्
अपिचप्यः / अपिचय्यः - अपिचप्या / अपिचय्या
अच्
अपिचपः / अपिचयः - अपिचपा - अपिचया
युच्
अपिचपना / अपिचयना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः