कृदन्तरूपाणि - अधि + चि - चिञ् चयने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिचपनम् / अधिचयनम्
अनीयर्
अधिचपनीयः / अधिचयनीयः - अधिचपनीया / अधिचयनीया
ण्वुल्
अधिचपकः / अधिचयकः - अधिचपिका / अधिचयिका
तुमुँन्
अधिचपयितुम् / अधिचययितुम्
तव्य
अधिचपयितव्यः / अधिचययितव्यः - अधिचपयितव्या / अधिचययितव्या
तृच्
अधिचपयिता / अधिचययिता - अधिचपयित्री / अधिचययित्री
ल्यप्
अधिचपय्य / अधिचयय्य
क्तवतुँ
अधिचपितवान् / अधिचयितवान् - अधिचपितवती / अधिचयितवती
क्त
अधिचपितः / अधिचयितः - अधिचपिता / अधिचयिता
शतृँ
अधिचपयन् / अधिचययन् - अधिचपयन्ती / अधिचययन्ती
शानच्
अधिचपयमानः / अधिचययमानः - अधिचपयमाना / अधिचययमाना
यत्
अधिचप्यः / अधिचय्यः - अधिचप्या / अधिचय्या
अच्
अधिचपः / अधिचयः - अधिचपा - अधिचया
युच्
अधिचपना / अधिचयना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः