कृदन्तरूपाणि - उप + चि - चिञ् चयने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपचपनम् / उपचयनम्
अनीयर्
उपचपनीयः / उपचयनीयः - उपचपनीया / उपचयनीया
ण्वुल्
उपचपकः / उपचयकः - उपचपिका / उपचयिका
तुमुँन्
उपचपयितुम् / उपचययितुम्
तव्य
उपचपयितव्यः / उपचययितव्यः - उपचपयितव्या / उपचययितव्या
तृच्
उपचपयिता / उपचययिता - उपचपयित्री / उपचययित्री
ल्यप्
उपचपय्य / उपचयय्य
क्तवतुँ
उपचपितवान् / उपचयितवान् - उपचपितवती / उपचयितवती
क्त
उपचपितः / उपचयितः - उपचपिता / उपचयिता
शतृँ
उपचपयन् / उपचययन् - उपचपयन्ती / उपचययन्ती
शानच्
उपचपयमानः / उपचययमानः - उपचपयमाना / उपचययमाना
यत्
उपचप्यः / उपचय्यः - उपचप्या / उपचय्या
अच्
उपचपः / उपचयः - उपचपा - उपचया
युच्
उपचपना / उपचयना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः