कृदन्तरूपाणि - सु + चि - चिञ् चयने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुचपनम् / सुचयनम्
अनीयर्
सुचपनीयः / सुचयनीयः - सुचपनीया / सुचयनीया
ण्वुल्
सुचपकः / सुचयकः - सुचपिका / सुचयिका
तुमुँन्
सुचपयितुम् / सुचययितुम्
तव्य
सुचपयितव्यः / सुचययितव्यः - सुचपयितव्या / सुचययितव्या
तृच्
सुचपयिता / सुचययिता - सुचपयित्री / सुचययित्री
ल्यप्
सुचपय्य / सुचयय्य
क्तवतुँ
सुचपितवान् / सुचयितवान् - सुचपितवती / सुचयितवती
क्त
सुचपितः / सुचयितः - सुचपिता / सुचयिता
शतृँ
सुचपयन् / सुचययन् - सुचपयन्ती / सुचययन्ती
शानच्
सुचपयमानः / सुचययमानः - सुचपयमाना / सुचययमाना
यत्
सुचप्यः / सुचय्यः - सुचप्या / सुचय्या
अच्
सुचपः / सुचयः - सुचपा - सुचया
युच्
सुचपना / सुचयना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः