कृदन्तरूपाणि - अभि + चि - चिञ् चयने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिचपनम् / अभिचयनम्
अनीयर्
अभिचपनीयः / अभिचयनीयः - अभिचपनीया / अभिचयनीया
ण्वुल्
अभिचपकः / अभिचयकः - अभिचपिका / अभिचयिका
तुमुँन्
अभिचपयितुम् / अभिचययितुम्
तव्य
अभिचपयितव्यः / अभिचययितव्यः - अभिचपयितव्या / अभिचययितव्या
तृच्
अभिचपयिता / अभिचययिता - अभिचपयित्री / अभिचययित्री
ल्यप्
अभिचपय्य / अभिचयय्य
क्तवतुँ
अभिचपितवान् / अभिचयितवान् - अभिचपितवती / अभिचयितवती
क्त
अभिचपितः / अभिचयितः - अभिचपिता / अभिचयिता
शतृँ
अभिचपयन् / अभिचययन् - अभिचपयन्ती / अभिचययन्ती
शानच्
अभिचपयमानः / अभिचययमानः - अभिचपयमाना / अभिचययमाना
यत्
अभिचप्यः / अभिचय्यः - अभिचप्या / अभिचय्या
अच्
अभिचपः / अभिचयः - अभिचपा - अभिचया
युच्
अभिचपना / अभिचयना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः