कृदन्तरूपाणि - दुस् + चि - चिञ् चयने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुश्चपनम् / दुश्चयनम्
अनीयर्
दुश्चपनीयः / दुश्चयनीयः - दुश्चपनीया / दुश्चयनीया
ण्वुल्
दुश्चपकः / दुश्चयकः - दुश्चपिका / दुश्चयिका
तुमुँन्
दुश्चपयितुम् / दुश्चययितुम्
तव्य
दुश्चपयितव्यः / दुश्चययितव्यः - दुश्चपयितव्या / दुश्चययितव्या
तृच्
दुश्चपयिता / दुश्चययिता - दुश्चपयित्री / दुश्चययित्री
ल्यप्
दुश्चपय्य / दुश्चयय्य
क्तवतुँ
दुश्चपितवान् / दुश्चयितवान् - दुश्चपितवती / दुश्चयितवती
क्त
दुश्चपितः / दुश्चयितः - दुश्चपिता / दुश्चयिता
शतृँ
दुश्चपयन् / दुश्चययन् - दुश्चपयन्ती / दुश्चययन्ती
शानच्
दुश्चपयमानः / दुश्चययमानः - दुश्चपयमाना / दुश्चययमाना
यत्
दुश्चप्यः / दुश्चय्यः - दुश्चप्या / दुश्चय्या
अच्
दुश्चपः / दुश्चयः - दुश्चपा - दुश्चया
युच्
दुश्चपना / दुश्चयना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः