कृदन्तरूपाणि - उत् + चि - चिञ् चयने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्चपनम् / उच्चयनम्
अनीयर्
उच्चपनीयः / उच्चयनीयः - उच्चपनीया / उच्चयनीया
ण्वुल्
उच्चपकः / उच्चयकः - उच्चपिका / उच्चयिका
तुमुँन्
उच्चपयितुम् / उच्चययितुम्
तव्य
उच्चपयितव्यः / उच्चययितव्यः - उच्चपयितव्या / उच्चययितव्या
तृच्
उच्चपयिता / उच्चययिता - उच्चपयित्री / उच्चययित्री
ल्यप्
उच्चपय्य / उच्चयय्य
क्तवतुँ
उच्चपितवान् / उच्चयितवान् - उच्चपितवती / उच्चयितवती
क्त
उच्चपितः / उच्चयितः - उच्चपिता / उच्चयिता
शतृँ
उच्चपयन् / उच्चययन् - उच्चपयन्ती / उच्चययन्ती
शानच्
उच्चपयमानः / उच्चययमानः - उच्चपयमाना / उच्चययमाना
यत्
उच्चप्यः / उच्चय्यः - उच्चप्या / उच्चय्या
अच्
उच्चपः / उच्चयः - उच्चपा - उच्चया
युच्
उच्चपना / उच्चयना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः