कृदन्तरूपाणि - नि + चि - चिञ् चयने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निचपनम् / निचयनम्
अनीयर्
निचपनीयः / निचयनीयः - निचपनीया / निचयनीया
ण्वुल्
निचपकः / निचयकः - निचपिका / निचयिका
तुमुँन्
निचपयितुम् / निचययितुम्
तव्य
निचपयितव्यः / निचययितव्यः - निचपयितव्या / निचययितव्या
तृच्
निचपयिता / निचययिता - निचपयित्री / निचययित्री
ल्यप्
निचपय्य / निचयय्य
क्तवतुँ
निचपितवान् / निचयितवान् - निचपितवती / निचयितवती
क्त
निचपितः / निचयितः - निचपिता / निचयिता
शतृँ
निचपयन् / निचययन् - निचपयन्ती / निचययन्ती
शानच्
निचपयमानः / निचययमानः - निचपयमाना / निचययमाना
यत्
निचप्यः / निचय्यः - निचप्या / निचय्या
अच्
निचपः / निचयः - निचपा - निचया
युच्
निचपना / निचयना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः