कृदन्तरूपाणि - प्रति + चि - चिञ् चयने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिचपनम् / प्रतिचयनम्
अनीयर्
प्रतिचपनीयः / प्रतिचयनीयः - प्रतिचपनीया / प्रतिचयनीया
ण्वुल्
प्रतिचपकः / प्रतिचयकः - प्रतिचपिका / प्रतिचयिका
तुमुँन्
प्रतिचपयितुम् / प्रतिचययितुम्
तव्य
प्रतिचपयितव्यः / प्रतिचययितव्यः - प्रतिचपयितव्या / प्रतिचययितव्या
तृच्
प्रतिचपयिता / प्रतिचययिता - प्रतिचपयित्री / प्रतिचययित्री
ल्यप्
प्रतिचपय्य / प्रतिचयय्य
क्तवतुँ
प्रतिचपितवान् / प्रतिचयितवान् - प्रतिचपितवती / प्रतिचयितवती
क्त
प्रतिचपितः / प्रतिचयितः - प्रतिचपिता / प्रतिचयिता
शतृँ
प्रतिचपयन् / प्रतिचययन् - प्रतिचपयन्ती / प्रतिचययन्ती
शानच्
प्रतिचपयमानः / प्रतिचययमानः - प्रतिचपयमाना / प्रतिचययमाना
यत्
प्रतिचप्यः / प्रतिचय्यः - प्रतिचप्या / प्रतिचय्या
अच्
प्रतिचपः / प्रतिचयः - प्रतिचपा - प्रतिचया
युच्
प्रतिचपना / प्रतिचयना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः