कृदन्तरूपाणि - आङ् + चि - चिञ् चयने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आचपनम् / आचयनम्
अनीयर्
आचपनीयः / आचयनीयः - आचपनीया / आचयनीया
ण्वुल्
आचपकः / आचयकः - आचपिका / आचयिका
तुमुँन्
आचपयितुम् / आचययितुम्
तव्य
आचपयितव्यः / आचययितव्यः - आचपयितव्या / आचययितव्या
तृच्
आचपयिता / आचययिता - आचपयित्री / आचययित्री
ल्यप्
आचपय्य / आचयय्य
क्तवतुँ
आचपितवान् / आचयितवान् - आचपितवती / आचयितवती
क्त
आचपितः / आचयितः - आचपिता / आचयिता
शतृँ
आचपयन् / आचययन् - आचपयन्ती / आचययन्ती
शानच्
आचपयमानः / आचययमानः - आचपयमाना / आचययमाना
यत्
आचप्यः / आचय्यः - आचप्या / आचय्या
अच्
आचपः / आचयः - आचपा - आचया
युच्
आचपना / आचयना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः