कृदन्तरूपाणि - परा + चि - चिञ् चयने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराचपनम् / पराचयनम्
अनीयर्
पराचपनीयः / पराचयनीयः - पराचपनीया / पराचयनीया
ण्वुल्
पराचपकः / पराचयकः - पराचपिका / पराचयिका
तुमुँन्
पराचपयितुम् / पराचययितुम्
तव्य
पराचपयितव्यः / पराचययितव्यः - पराचपयितव्या / पराचययितव्या
तृच्
पराचपयिता / पराचययिता - पराचपयित्री / पराचययित्री
ल्यप्
पराचपय्य / पराचयय्य
क्तवतुँ
पराचपितवान् / पराचयितवान् - पराचपितवती / पराचयितवती
क्त
पराचपितः / पराचयितः - पराचपिता / पराचयिता
शतृँ
पराचपयन् / पराचययन् - पराचपयन्ती / पराचययन्ती
शानच्
पराचपयमानः / पराचययमानः - पराचपयमाना / पराचययमाना
यत्
पराचप्यः / पराचय्यः - पराचप्या / पराचय्या
अच्
पराचपः / पराचयः - पराचपा - पराचया
युच्
पराचपना / पराचयना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः