कृदन्तरूपाणि - अप + चि + णिच्+सन् - चिञ् चयने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपचिचपयिषणम् / अपचिचययिषणम्
अनीयर्
अपचिचपयिषणीयः / अपचिचययिषणीयः - अपचिचपयिषणीया / अपचिचययिषणीया
ण्वुल्
अपचिचपयिषकः / अपचिचययिषकः - अपचिचपयिषिका / अपचिचययिषिका
तुमुँन्
अपचिचपयिषितुम् / अपचिचययिषितुम्
तव्य
अपचिचपयिषितव्यः / अपचिचययिषितव्यः - अपचिचपयिषितव्या / अपचिचययिषितव्या
तृच्
अपचिचपयिषिता / अपचिचययिषिता - अपचिचपयिषित्री / अपचिचययिषित्री
ल्यप्
अपचिचपयिष्य / अपचिचययिष्य
क्तवतुँ
अपचिचपयिषितवान् / अपचिचययिषितवान् - अपचिचपयिषितवती / अपचिचययिषितवती
क्त
अपचिचपयिषितः / अपचिचययिषितः - अपचिचपयिषिता / अपचिचययिषिता
शतृँ
अपचिचपयिषन् / अपचिचययिषन् - अपचिचपयिषन्ती / अपचिचययिषन्ती
शानच्
अपचिचपयिषमाणः / अपचिचययिषमाणः - अपचिचपयिषमाणा / अपचिचययिषमाणा
यत्
अपचिचपयिष्यः / अपचिचययिष्यः - अपचिचपयिष्या / अपचिचययिष्या
अच्
अपचिचपयिषः / अपचिचययिषः - अपचिचपयिषा - अपचिचययिषा
घञ्
अपचिचपयिषः / अपचिचययिषः
अपचिचपयिषा / अपचिचययिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः