कृदन्तरूपाणि - अपि + धू - धूञ् कम्पने इत्येके - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिधवनम्
अनीयर्
अपिधवनीयः - अपिधवनीया
ण्वुल्
अपिधावकः - अपिधाविका
तुमुँन्
अपिधवितुम् / अपिधोतुम्
तव्य
अपिधवितव्यः / अपिधोतव्यः - अपिधवितव्या / अपिधोतव्या
तृच्
अपिधविता / अपिधोता - अपिधवित्री / अपिधोत्री
ल्यप्
अपिधूय
क्तवतुँ
अपिधूतवान् - अपिधूतवती
क्त
अपिधूतः - अपिधूता
शतृँ
अपिधून्वन् - अपिधून्वती
शानच्
अपिधून्वानः - अपिधून्वाना
यत्
अपिधव्यः - अपिधव्या
ण्यत्
अपिधाव्यः - अपिधाव्या
अच्
अपिधवः - अपिधवा
अप्
अपिधवः
क्तिन्
अपिधूतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः