कृदन्तरूपाणि - दुर् + धू - धूञ् कम्पने इत्येके - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्धवनम्
अनीयर्
दुर्धवनीयः - दुर्धवनीया
ण्वुल्
दुर्धावकः - दुर्धाविका
तुमुँन्
दुर्धवितुम् / दुर्धोतुम्
तव्य
दुर्धवितव्यः / दुर्धोतव्यः - दुर्धवितव्या / दुर्धोतव्या
तृच्
दुर्धविता / दुर्धोता - दुर्धवित्री / दुर्धोत्री
ल्यप्
दुर्धूय
क्तवतुँ
दुर्धूतवान् - दुर्धूतवती
क्त
दुर्धूतः - दुर्धूता
शतृँ
दुर्धून्वन् - दुर्धून्वती
शानच्
दुर्धून्वानः - दुर्धून्वाना
यत्
दुर्धव्यः - दुर्धव्या
ण्यत्
दुर्धाव्यः - दुर्धाव्या
अच्
दुर्धवः - दुर्धवा
अप्
दुर्धवः
क्तिन्
दुर्धूतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः