कृदन्तरूपाणि - सु + धू - धूञ् कम्पने इत्येके - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुधवनम्
अनीयर्
सुधवनीयः - सुधवनीया
ण्वुल्
सुधावकः - सुधाविका
तुमुँन्
सुधवितुम् / सुधोतुम्
तव्य
सुधवितव्यः / सुधोतव्यः - सुधवितव्या / सुधोतव्या
तृच्
सुधविता / सुधोता - सुधवित्री / सुधोत्री
ल्यप्
सुधूय
क्तवतुँ
सुधूतवान् - सुधूतवती
क्त
सुधूतः - सुधूता
शतृँ
सुधून्वन् - सुधून्वती
शानच्
सुधून्वानः - सुधून्वाना
यत्
सुधव्यः - सुधव्या
ण्यत्
सुधाव्यः - सुधाव्या
अच्
सुधवः - सुधवा
अप्
सुधवः
क्तिन्
सुधूतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः