कृदन्तरूपाणि - सम् + उत् + धू - धूञ् कम्पने इत्येके - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
समुद्धवनम्
अनीयर्
समुद्धवनीयः - समुद्धवनीया
ण्वुल्
समुद्धावकः - समुद्धाविका
तुमुँन्
समुद्धवितुम् / समुद्धोतुम्
तव्य
समुद्धवितव्यः / समुद्धोतव्यः - समुद्धवितव्या / समुद्धोतव्या
तृच्
समुद्धविता / समुद्धोता - समुद्धवित्री / समुद्धोत्री
ल्यप्
समुद्धूय
क्तवतुँ
समुद्धूतवान् - समुद्धूतवती
क्त
समुद्धूतः - समुद्धूता
शतृँ
समुद्धून्वन् - समुद्धून्वती
शानच्
समुद्धून्वानः - समुद्धून्वाना
यत्
समुद्धव्यः - समुद्धव्या
ण्यत्
समुद्धाव्यः - समुद्धाव्या
अच्
समुद्धवः - समुद्धवा
अप्
समुद्धवः
क्तिन्
समुद्धूतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः