कृदन्तरूपाणि - प्रति + धू - धूञ् कम्पने इत्येके - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिधवनम्
अनीयर्
प्रतिधवनीयः - प्रतिधवनीया
ण्वुल्
प्रतिधावकः - प्रतिधाविका
तुमुँन्
प्रतिधवितुम् / प्रतिधोतुम्
तव्य
प्रतिधवितव्यः / प्रतिधोतव्यः - प्रतिधवितव्या / प्रतिधोतव्या
तृच्
प्रतिधविता / प्रतिधोता - प्रतिधवित्री / प्रतिधोत्री
ल्यप्
प्रतिधूय
क्तवतुँ
प्रतिधूतवान् - प्रतिधूतवती
क्त
प्रतिधूतः - प्रतिधूता
शतृँ
प्रतिधून्वन् - प्रतिधून्वती
शानच्
प्रतिधून्वानः - प्रतिधून्वाना
यत्
प्रतिधव्यः - प्रतिधव्या
ण्यत्
प्रतिधाव्यः - प्रतिधाव्या
अच्
प्रतिधवः - प्रतिधवा
अप्
प्रतिधवः
क्तिन्
प्रतिधूतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः