कृदन्तरूपाणि - अनु + धू - धूञ् कम्पने इत्येके - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुधवनम्
अनीयर्
अनुधवनीयः - अनुधवनीया
ण्वुल्
अनुधावकः - अनुधाविका
तुमुँन्
अनुधवितुम् / अनुधोतुम्
तव्य
अनुधवितव्यः / अनुधोतव्यः - अनुधवितव्या / अनुधोतव्या
तृच्
अनुधविता / अनुधोता - अनुधवित्री / अनुधोत्री
ल्यप्
अनुधूय
क्तवतुँ
अनुधूतवान् - अनुधूतवती
क्त
अनुधूतः - अनुधूता
शतृँ
अनुधून्वन् - अनुधून्वती
शानच्
अनुधून्वानः - अनुधून्वाना
यत्
अनुधव्यः - अनुधव्या
ण्यत्
अनुधाव्यः - अनुधाव्या
अच्
अनुधवः - अनुधवा
अप्
अनुधवः
क्तिन्
अनुधूतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः