कृदन्तरूपाणि - वि + निस् + धू - धूञ् कम्पने इत्येके - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विनिर्धवनम्
अनीयर्
विनिर्धवनीयः - विनिर्धवनीया
ण्वुल्
विनिर्धावकः - विनिर्धाविका
तुमुँन्
विनिर्धवितुम् / विनिर्धोतुम्
तव्य
विनिर्धवितव्यः / विनिर्धोतव्यः - विनिर्धवितव्या / विनिर्धोतव्या
तृच्
विनिर्धविता / विनिर्धोता - विनिर्धवित्री / विनिर्धोत्री
ल्यप्
विनिर्धूय
क्तवतुँ
विनिर्धूतवान् - विनिर्धूतवती
क्त
विनिर्धूतः - विनिर्धूता
शतृँ
विनिर्धून्वन् - विनिर्धून्वती
शानच्
विनिर्धून्वानः - विनिर्धून्वाना
यत्
विनिर्धव्यः - विनिर्धव्या
ण्यत्
विनिर्धाव्यः - विनिर्धाव्या
अच्
विनिर्धवः - विनिर्धवा
अप्
विनिर्धवः
क्तिन्
विनिर्धूतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः