कृदन्तरूपाणि - वि + अव + धू - धूञ् कम्पने इत्येके - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
व्यवधवनम्
अनीयर्
व्यवधवनीयः - व्यवधवनीया
ण्वुल्
व्यवधावकः - व्यवधाविका
तुमुँन्
व्यवधवितुम् / व्यवधोतुम्
तव्य
व्यवधवितव्यः / व्यवधोतव्यः - व्यवधवितव्या / व्यवधोतव्या
तृच्
व्यवधविता / व्यवधोता - व्यवधवित्री / व्यवधोत्री
ल्यप्
व्यवधूय
क्तवतुँ
व्यवधूतवान् - व्यवधूतवती
क्त
व्यवधूतः - व्यवधूता
शतृँ
व्यवधून्वन् - व्यवधून्वती
शानच्
व्यवधून्वानः - व्यवधून्वाना
यत्
व्यवधव्यः - व्यवधव्या
ण्यत्
व्यवधाव्यः - व्यवधाव्या
अच्
व्यवधवः - व्यवधवा
अप्
व्यवधवः
क्तिन्
व्यवधूतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः