कृदन्तरूपाणि - वि + धू - धूञ् कम्पने इत्येके - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विधवनम्
अनीयर्
विधवनीयः - विधवनीया
ण्वुल्
विधावकः - विधाविका
तुमुँन्
विधवितुम् / विधोतुम्
तव्य
विधवितव्यः / विधोतव्यः - विधवितव्या / विधोतव्या
तृच्
विधविता / विधोता - विधवित्री / विधोत्री
ल्यप्
विधूय
क्तवतुँ
विधूतवान् - विधूतवती
क्त
विधूतः - विधूता
शतृँ
विधून्वन् - विधून्वती
शानच्
विधून्वानः - विधून्वाना
यत्
विधव्यः - विधव्या
ण्यत्
विधाव्यः - विधाव्या
अच्
विधवः - विधवा
अप्
विधवः
क्तिन्
विधूतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः