कृदन्तरूपाणि - नि + धू - धूञ् कम्पने इत्येके - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निधवनम्
अनीयर्
निधवनीयः - निधवनीया
ण्वुल्
निधावकः - निधाविका
तुमुँन्
निधवितुम् / निधोतुम्
तव्य
निधवितव्यः / निधोतव्यः - निधवितव्या / निधोतव्या
तृच्
निधविता / निधोता - निधवित्री / निधोत्री
ल्यप्
निधूय
क्तवतुँ
निधूतवान् - निधूतवती
क्त
निधूतः - निधूता
शतृँ
निधून्वन् - निधून्वती
शानच्
निधून्वानः - निधून्वाना
यत्
निधव्यः - निधव्या
ण्यत्
निधाव्यः - निधाव्या
अच्
निधवः - निधवा
अप्
निधवः
क्तिन्
निधूतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः