कृदन्तरूपाणि - परा + धू - धूञ् कम्पने इत्येके - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराधवनम्
अनीयर्
पराधवनीयः - पराधवनीया
ण्वुल्
पराधावकः - पराधाविका
तुमुँन्
पराधवितुम् / पराधोतुम्
तव्य
पराधवितव्यः / पराधोतव्यः - पराधवितव्या / पराधोतव्या
तृच्
पराधविता / पराधोता - पराधवित्री / पराधोत्री
ल्यप्
पराधूय
क्तवतुँ
पराधूतवान् - पराधूतवती
क्त
पराधूतः - पराधूता
शतृँ
पराधून्वन् - पराधून्वती
शानच्
पराधून्वानः - पराधून्वाना
यत्
पराधव्यः - पराधव्या
ण्यत्
पराधाव्यः - पराधाव्या
अच्
पराधवः - पराधवा
अप्
पराधवः
क्तिन्
पराधूतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः