कृदन्तरूपाणि - अप + धू - धूञ् कम्पने इत्येके - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपधवनम्
अनीयर्
अपधवनीयः - अपधवनीया
ण्वुल्
अपधावकः - अपधाविका
तुमुँन्
अपधवितुम् / अपधोतुम्
तव्य
अपधवितव्यः / अपधोतव्यः - अपधवितव्या / अपधोतव्या
तृच्
अपधविता / अपधोता - अपधवित्री / अपधोत्री
ल्यप्
अपधूय
क्तवतुँ
अपधूतवान् - अपधूतवती
क्त
अपधूतः - अपधूता
शतृँ
अपधून्वन् - अपधून्वती
शानच्
अपधून्वानः - अपधून्वाना
यत्
अपधव्यः - अपधव्या
ण्यत्
अपधाव्यः - अपधाव्या
अच्
अपधवः - अपधवा
अप्
अपधवः
क्तिन्
अपधूतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः