कृदन्तरूपाणि - अव + धू - धूञ् कम्पने इत्येके - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवधवनम्
अनीयर्
अवधवनीयः - अवधवनीया
ण्वुल्
अवधावकः - अवधाविका
तुमुँन्
अवधवितुम् / अवधोतुम्
तव्य
अवधवितव्यः / अवधोतव्यः - अवधवितव्या / अवधोतव्या
तृच्
अवधविता / अवधोता - अवधवित्री / अवधोत्री
ल्यप्
अवधूय
क्तवतुँ
अवधूतवान् - अवधूतवती
क्त
अवधूतः - अवधूता
शतृँ
अवधून्वन् - अवधून्वती
शानच्
अवधून्वानः - अवधून्वाना
यत्
अवधव्यः - अवधव्या
ण्यत्
अवधाव्यः - अवधाव्या
अच्
अवधवः - अवधवा
अप्
अवधवः
क्तिन्
अवधूतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः